A 490-6 Brahmavaivartapurāṇa (Brahmakṛtakṛṣṇastotra)

Manuscript culture infobox

Filmed in: A 490/6
Title: Brahmavaivartapurāṇa
Dimensions: 23.5 x 10.5 cm x 1 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/459
Remarks:


Reel No. A 490/06

Inventory No. 12780

Title Brahmavaivartapurāṇa (Brahmakṛtakṛṣṇastotra)

Remarks

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material parer

State complete

Size 23.5 x 10.5 cm

Binding Hole(s)

Folios 1

Lines per Folio 9

Foliation figures on the verso, in the upper left-hand margin under the abbreviation bra. bṛ. sto. and in the lower right-hand margin under the word rāma

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 3/459

Manuscript Features

Excerpts

«Complete transcript»

śrīgaṇeśāya namaḥ || ||

brahmovāca | jaya jayajagadīśavaṃditacaraṇanirguṇanirākārasvecchāmayabhaktānugrahanityavigrahagopaveṣamāyayeśasuveṣasuśīlaśāṃtasarvakāṃtadāṃtanittāṃtajñānānandaparātparataraprakṛteḥ parasarvāṃtarātmarūpanirliptasākṣisvarūpavyaktāvyaktaniraṃjanabhārāvatāraṇakaruṇārṇavaśokasaṃtāpaya sana(!) jarāmṛtyubhayādiharaṇaśaraṇapaṃjarabhaktānugrahakātarabhaktavatsalabhaktasaṃcitadhana oṃ namos tu te || 1 ||

sarvādhiṣṭhātṛdevāyetyuktvā vai prīṇanāya ca |

punaḥ punar uvācedaṃ mūrcchitaś ca babhūvata 2

iti brahmakṛtaṃ stotraṃ yaḥ śṛṇoti samāhitaḥ

tatsarvābhi(!)ṣṭasiddhiś ca bhavaty eva na saṃśayaḥ || 3 ||

aputro labhate putraṃ priyāhīno labhet priyām |

nirdhano labhate satyaṃ paripūrṇatamaṃ dhanam || 4 ||

iha loke sukhaṃ bhuktvā cāṃte dāsyaṃ labhed hareḥ ||

acalāṃ bhaktim āpnoti mukter api sudurlabham 5 ||

iti śrībrahmavaivarttamahāpurāṇe kṛṣṇajanmakhaṇḍe brahmakṛtastotraṃ saṃpūrṇaṃ śubhaṃ || (exp. 3, 1–9)





Microfilm Details

Reel No. A 490/06

Date of Filming 01-03-1973

Exposures 4

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 05-09-2012

Bibliography