A 490-6 Brahmavaivartapurāṇa (Brahmakṛtakṛṣṇastotra)
Manuscript culture infobox
Filmed in: A 490/6
Title: Brahmavaivartapurāṇa
Dimensions: 23.5 x 10.5 cm x 1 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/459
Remarks:
Reel No. A 490/06
Inventory No. 12780
Title Brahmavaivartapurāṇa (Brahmakṛtakṛṣṇastotra)
Remarks
Author
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material parer
State complete
Size 23.5 x 10.5 cm
Binding Hole(s)
Folios 1
Lines per Folio 9
Foliation figures on the verso, in the upper left-hand margin under the abbreviation bra. bṛ. sto. and in the lower right-hand margin under the word rāma
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 3/459
Manuscript Features
Excerpts
«Complete transcript»
śrīgaṇeśāya namaḥ || ||
brahmovāca | jaya jayajagadīśavaṃditacaraṇanirguṇanirākārasvecchāmayabhaktānugrahanityavigrahagopaveṣamāyayeśasuveṣasuśīlaśāṃtasarvakāṃtadāṃtanittāṃtajñānānandaparātparataraprakṛteḥ parasarvāṃtarātmarūpanirliptasākṣisvarūpavyaktāvyaktaniraṃjanabhārāvatāraṇakaruṇārṇavaśokasaṃtāpaya sana(!) jarāmṛtyubhayādiharaṇaśaraṇapaṃjarabhaktānugrahakātarabhaktavatsalabhaktasaṃcitadhana oṃ namos tu te || 1 ||
sarvādhiṣṭhātṛdevāyetyuktvā vai prīṇanāya ca |
punaḥ punar uvācedaṃ mūrcchitaś ca babhūvata 2
iti brahmakṛtaṃ stotraṃ yaḥ śṛṇoti samāhitaḥ
tatsarvābhi(!)ṣṭasiddhiś ca bhavaty eva na saṃśayaḥ || 3 ||
aputro labhate putraṃ priyāhīno labhet priyām |
nirdhano labhate satyaṃ paripūrṇatamaṃ dhanam || 4 ||
iha loke sukhaṃ bhuktvā cāṃte dāsyaṃ labhed hareḥ ||
acalāṃ bhaktim āpnoti mukter api sudurlabham 5 ||
iti śrībrahmavaivarttamahāpurāṇe kṛṣṇajanmakhaṇḍe brahmakṛtastotraṃ saṃpūrṇaṃ śubhaṃ || (exp. 3, 1–9)
Microfilm Details
Reel No. A 490/06
Date of Filming 01-03-1973
Exposures 4
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by RT
Date 05-09-2012
Bibliography